पूजा विधि महामाहेश्वराचार्यभिनवगुप्त जयन्ती : २ जून २०२०



गुरु स्तुति

 

अगाधसंशयाम्बोधिसमुत्तरणतारिणीम्।
वन्दे विचित्रार्थपदांश्चित्रां तां गुरु-भारतीम्
अनाद्यायाखिलाद्याय मायिने गतमायिने।
अरुपाय सरुपाय शिवाय गुरुवे नम:


अभिनवरूपा शक्तिः तद्गुप्तो यो महेश्वरो देवः।
तदुभययामलरूपमभिनवगुप्तं शिवं वन्दे॥
सदाभिनवगुप्तं यत्पुराणं प्रसिद्धिमत्।
हृदयं तत्परोल्लासैः स्वयं स्फूर्जत्यनुत्तरम्।।

 

प्रसन्नैकचित्तं दयासान्द्रमन्त :

प्रकामं हितं श्री शिव प्रेष्ट गोत्रम

शिवा द्वैतसिद्धान्त विश्रान्ति क्षत्रम्

स्वतन्त्रं भजे सद्गुरुं रामचन्द्रम् ॥१॥


श्री गुरुगीता

 

नमामि सद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम्।
शिरसा योगपीठस्थं धर्मकामार्थसिद्धये॥१॥

 

श्रीगुरुं परमानन्दं वन्दाम्यानन्दविग्रहम्।
यस्य सन्निधिमात्रेण चिदानन्दायते परम्॥२॥


अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशिलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥३॥


अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।

तत्पदं दर्शितं येन, तस्मै श्रीगुरवे नमः॥४


गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षात् महेश्वरः।
गुरुरेव जगत्सर्वं तस्मै श्रीगुरवे नमः॥५॥


नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे।
विद्यावतार संसिद्धचै स्वीकृतानेक विग्रह।।६॥


नवाय नवरूपाय परमार्थैकरूपिणे।
सर्वाज्ञानतमोभेद भानवे चित्घनाय ते॥७॥


स्वतंत्राय दयाक्लुप्तविग्रहाय परात्मने।
परतंत्राय भक्तानां भव्यानां भव्यरूपिणे॥८॥


ज्ञानिनां ज्ञानरूपाय प्रकाशाय प्रकाशिनाम्।
विवेकिनां विवेकाय विमर्शाय विमर्शिनाम्॥९॥

पुरस्तात्पार्श्वयोः पृष्ठे नमस्कुर्यामुपर्यधः।
सदा सच्चित्तरूपेण करोमि तव शासनम्॥१०॥

 

 

 श्रीतन्त्रालोक:

 

विमलकलाश्रयाभिनवसृष्टिमहा जननी
भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः
तदुभययामलस्फुरितभावविसर्गमयं
हृदयमनुत्तरामृतकुलं मम संस्फुरतात्॥

स्वातंत्रय शक्ति : क्रमसंसिसृक्षा

क्रमात्मता चेति विभोर्विभृतिः।

तदेव देवी त्रयमऽन्तरास्ता

मऽनुत्तरं मे प्रथयत्स्वरुपम्।।

नौमि देवी शरीस्थां नृत्यतो भैरवाकृतेः

प्राघणमेघनव्योम विद्युल्लेखा विलासिनीम्॥

नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम्।

मातृमान प्रमेयांश शूलाम्बुजकृतास्पदाम्॥

आरती खण्ड

अदृष्ट विग्रहागतं मरीचिचक्रविस्तरम्।
अनुग्रहैककारणं नमाम्यहं गुरुक्रमम्।।
अमृतेश्वरभैरवं स्वच्छन्दनाथं
श्रीकण्ठनाथं ऋषि दुर्वाससम्।
मानस-पुत्रं त्र्यम्बकनाथं
आमर्दकनाथं श्रीनाथम्॥
मानसपुत्रीं अर्धत्र्यम्बकाख्यां त्र्यम्बकादित्यम्।
सङ्गमादित्यं वर्षादित्यमरुणादित्यम्।।
आनन्दं सोमानन्दं उत्पलदेवं आचार्यवरं श्रीशम्भुनाथम्।
लक्ष्मण-गुप्तमभिनवगुप्तं क्षेमराजं योगराजं च।।
श्रीगुरु-मनकाकं शैवाचार्यं रामं तत् शिष्यं श्रीमहताबकाकम्।
गुरुसन्तति-रूपे अवतारितं शैव-शम्भुं ईश्वरस्वरूपं च।।
भैरवं रुद्रं शिवतन्त्रं आलयं करुणालयम्।

नमामि भगवत् पादं शंकरं लोकशंकरम्।।
शंकरं शङ्कराचार्यं महान्तमभिनवगुप्तम्।
शैव-शङ्कर-अवतारितं ईश्वरस्वरूपं पुनः पुनः

||||
अथ श्रीमन्महामाहेश्वराचार्यवर्य-
श्रीमदभिनवगुप्तपादविरचितं


देहस्थदेवताचक्रस्तोत्रम्


असुरसुरवृन्दवन्दितमभिमतवरवितरणे निरतम्।
दर्शनशताग्यपूज्यं प्राणतनुं गणपतिं वन्दे।।


वरवीरयोगिनीगणसिद्धावलिपूजितांघ्रियुगलम्।
अपहृतविनयिजनार्तिं वटुकमपानाभिधं वन्दे।।


आत्मीयविषयभोगैरिन्द्रियदेव्यः सदा हृदम्भोजे।
अभिपूजयन्ति यं तं चिन्मयमानन्दभैरवं वन्दे।।


यद्धीबलेन विश्वं भक्तानां शिवपथं भाति।
तमहमवधानरूपं सद्गुरुममलं सदा वन्दे।।


उदयावभासचर्वणलीलां विश्वस्य या करोत्यनिशम्।
आनन्दभैरवीं तां विमर्शरूपामहं वन्दे।।


अर्चयति भैरवं या निश्चयकुसुमैः सुरेशपत्रस्था।
प्रणमामि बुद्धिरूपां ब्रह्माणी तामहं सततम्।।


कुरुते भैरवपूजामनलदलस्थाभिमानकुसुमैर्या।
नित्यमहंकृतिरूपां वन्दे तां शाम्भवीमम्बाम्॥

विदधाति भैरवा! दक्षिणदलगा विकल्पकुसुमैर्या।
नित्यं मनःस्वरूपां कौमारी तामहं वन्दे।।


पश्चिमदिग्दलसंस्था हृदयहरैः स्पर्शकुसुमैर्या।
तोषयति भैरवं तां त्वग्रूपधरां नमामि वाराहीम्।।


वरतररूपविशेषैर्मारुतदिग्दलनिषण्णदेहा या।
पूजयति भैरवं तामिन्द्राणी दृक्तनुं वन्दे।|


धनपतिकिसलयनिलया या नित्यं विविधषट् रसाहारैः।
पूजयति भैरवं तां जिह्वाभिख्यां नमामि चामुण्डाम्॥


ईशदलस्था भैरवमर्चयते परिमलैर्विचित्रैर्या।
प्रणमामि सर्वदा तां घ्राणाभिख्यां महालक्ष्मीम्॥


षड्दर्शनेषु पूज्यं षत्रिशत्तत्त्वसंवलितम्।
आत्माभिख्यं सततं क्षेत्रपतिं सिद्धिदं वन्दे।।


संस्फुरदनुभवसारं
सर्वान्तः सततसन्निहितम्।
नौमि सदोदितमित्थं
निजदेहगदेवताचक्रम्॥


इति श्रीमदाचार्याभिनवगुप्तपादविरचितं देहस्थदेवताचक्रस्तोत्रम् ।।
।। इति शिवम् ।।

 

   अथ श्रीक्रमस्तोत्रम् (द्वादश काली)

सृष्टिकाली
कौलार्णवानन्दघनोर्मिरूपा-
मुन्मेषमेषोभयभाजमन्तः।
निलीयते नीलकुलालये या
तां सृष्टिकालीं सततं नमामि॥१॥

रक्तकाली
महाविनोदार्पितमातृचक्र-
वीरेन्द्रकासृग्रसपानसक्ताम्।
रक्तीकृतां प्रलयात्यये तां
नमामि विश्वाकृतिरक्तकालीम्॥२॥

स्थितिनाशकाली
वाजिद्वयस्वीकृतवातचक्र-
प्रक्रान्तसंघट्टगमागमस्थाम्।
शुचिर्ययास्तंगमितोर्चिषा तां
शान्तां नमामि स्थितिनाशकालीम्॥३॥


यमकाली
सर्वार्थसंकर्षणसंयमस्य-
यमस्य यन्तुर्जगतो यमाय।
वपुर्महाग्रासविलासरागा-
संकर्षयन्तीं प्रणमामि कालीम्॥४॥
संहारकाली
उन्मन्यनन्ता निखिलार्थगर्भा
या भावसंहारनिमेषमेति।
सदोदिता सत्युदयाय शून्यां
संहारकालीं मुदितां नमामि॥५॥

मृत्युकाली
ममेत्यहंकारकलाकलाप-
विस्फारहर्षोद्धतगर्वमृत्युः।
ग्रस्तो यया घस्मरसंविदं तां
नमाम्यकालोदितमृत्युकालीम्॥६॥

भद्रकाली
विश्वं महाकल्पविरामकल्प-
भवान्तभीमभ्रुकुटिभ्रमन्त्या।
याश्नात्यनन्तप्रभवार्चिषा तां
नमामि भद्रां शुभभद्रकालीम्॥७॥

मार्तण्डकाली
मार्तण्डमापीतपतङ्गचक्रं
पतङ्गवत्कालकलेन्धनाय।
करोति या विश्वरसान्तकां तां
मार्तण्डकालीं सततं प्रणौमि॥८॥

परमार्ककाली
अस्तोदितद्वादशभानुभाजि
यस्यां गता भर्गशिखा शिखेव।
प्रशान्तधानि द्युतिनाशमेति
तां नौम्यनन्तां परमार्ककालीम्॥९॥

कालाग्निरुद्रकाली
कालक्रमाक्रान्तदिनेशचक्र-
क्रोडीकृतान्ताग्निकलाप उग्रः।
कालाग्निरुद्रो लयमेति यस्यां
तां नौमि कालानलरुद्रकालीम्॥१०॥

 


महाकालकाली
नक्तं महाभूतलये श्मशाने
दिग्खेचरीचक्रगणेन साकम्।
काली महाकालमलं ग्रसन्तीं
वन्दे ह्यचिन्त्यामनिलानलाभाम्॥११॥


महाभैरव-घोर-चण्डकाली
क्रमत्रयत्वाष्ट्रमरीचिचक्र-
सञ्चारचातुर्यतुरीयसत्ताम्।
वन्दे महाभैरव घोर चण्ड-
काली कलाकाशशशाङ्ककांतिम्॥१२॥

 

 

 

महामाहे श्वराचार्यभिनवगुप्त सन्तति
परम्परागतं वन्दे त्रिकदर्शन भास्करम्।।

 


मत्तो वा इमानि भूतानि जायन्ते
मयि जातानि जीवन्ति मां
प्रयन्ति अभिसंविशन्ति - अहमेव ब्रह्म

 

 


ध्यायतो जपतः स्याद्यस्याविधिपूर्वकम्
एवमेव शिवाभासस्तं नुमो भक्तिशालिनम् ॥१०॥




 श्रीभैरवस्तुतिः


व्याप्तचराचरभावविशेषं
चिन्मयमेकमनन्तमनादिम्।
भैरवनाथमनाथशरण्यं
तन्मयचित्ततया हदि वंदे॥१॥


त्वन्मयमेतदशेषमिदानीं
भाति मम त्वदनुग्रहशक्तचा।
त्वं महेश ! सदैव ममात्मा
स्वात्ममयं मम तेन समस्तम्॥२॥

स्वात्मनि विश्वगते त्वयि नाथे
तेन संसृतिभीतिः कथाऽस्ति।
सत्स्वपि दुर्धरदुःखविमोह-
त्रासविधायिषु कर्मगणेषु।।३॥

 


अन्तक! मां प्रति मा दृशमेनां
क्रोधकरालतमां विदधीहि।
शङ्करसेवनचिन्तनधीरो
भीषणभैरवशक्तिमयोऽस्मि॥४॥

 

इत्थमुपोढभवन्मयसंविद्-
दीधितिदारितभूरितमिस्त्रः।
मृत्युर्यमान्तककर्मपिशाचै-
र्नाथ ! नमोऽस्तु जातु
विभेमि॥५॥


प्रोदितसत्यविबोधमरीचि-
प्रोक्षितविश्वपदार्थसतत्त्वः।
भावपरामृतनिर्भरपूर्णे
त्वय्यऽहमात्मनि निर्वृत्तिमेमि॥६॥

 

 

 

 

मानसगोचरमेति यदैव
क्लेशदशाऽतनुतापविधात्री।
नाथ ! तदैव मम त्वदभेद-
स्तोत्रपराऽमृतवृष्टिरुदेति॥७॥


शङ्कर ! सत्यमिदं व्रतदान-
स्नानतपो भवतापविनाशि।
तावकशास्त्रपराऽमृतचिन्ता
स्यन्दति चेतसि निर्वृतिधाराः॥८॥


नृत्यति गायति हृष्यति गाढं
संविदियं मम भैरवनाथ !
त्वां प्रियमाप्य सुदर्शनमेकं
दुर्लभमन्यजनैः समयज्ञम्॥९॥


वसुरसपौषे कृष्णदशम्या-
मभिनवगुप्तः स्तवमिदमकरोत्।

 

येन विभुर्भवमरुसन्तापं
शमयति झटिति जनस्य दयालुः।।१०।।

हरिरेव जगजगदेव हरिः
हरितो जगतो नहि भिन्नमणुः।
इति यस्यमतिः परमार्थगतिः
नरो भवसागरमुत्तरति।।

आदावन्ते चिद्रस रूपं
मध्येचिद्रस बुद्धदूपम्।
भातं भातं भारूपं स्यात्
नो भातं चेन्नितरां स्यात्।।


।। इति श्री अभिनवगुप्ताचार्यकृता भैरवस्तुतिः ।।

परं परस्थं गहनादनादिम्,

एक निविष्ट बहुधा गुहासु।

सर्वालयं सर्वचराचरस्थम्,

त्वामेव शम्भुं शरणं प्रपद्ये

||जय गुरुदेव||


Comments

Popular posts from this blog

Bhairav Stotra Divine Hymns "Vyapt Charachar Bhav Vishesham” by Acharya Abhinavgupta

Program Descriptions List 2020