Posts

Bhairav Stotra Divine Hymns "Vyapt Charachar Bhav Vishesham” by Acharya Abhinavgupta

Image
Bhairava  Stotram By Saint  Abhinava  Guptha Translated by P.R.Ramachander Source  http://www.hindupedia.com/en/Bhairava_stotram ( Abhinava  Guptha was one of the very great saints of Kashmir Saivism. He lived most probably before  Adhi  Shankara .Some people believe that  ADhi   Sankara  met him and he was defeated in argument. This great prayer was composed by him just before his death. It seems chanting this prayer he entered called BHirava  Guha  , never to come out again. The  Sanskrit  original of this prayer is available in  http://www.kamakotimandali.com/blog/index.php?p=1026&more=1&c=1&tb=1&pb=1 And  a  commentary in English of this prayer is available in http://www.indiadivine.org/audarya/shakti-sadhana/728640- abhinava -gupta-acharya-virachita-bhairava-stotram.html) 1.Vyapatha charachara  bhava  visesham, Chinmayameka manantha manadhim, Bhairava  Nadha manadha saranyam, Thwan maya chitha thayaa hrudhi vandhe. He who is involved in the  consciousness  of Movin

पूजा विधि महामाहेश्वराचार्यभिनवगुप्त जयन्ती : २ जून २०२०

Image
गुरु स्तुति   अगाधसंशयाम्बोधिसमुत्तरणतारिणीम्। वन्दे विचित्रार्थपदांश्चित्रां तां गुरु - भारतीम् अनाद्यायाखिलाद्याय मायिने गतमायिने। अरुपाय सरुपाय शिवाय गुरुवे नम : ॥ अभिनवरूपा शक्तिः तद्गुप्तो यो महेश्वरो देवः। तदुभययामलरूपमभिनवगुप्तं शिवं वन्दे॥ सदाभिनवगुप्तं यत्पुराणं च प्रसिद्धिमत्। हृदयं तत्परोल्लासैः स्वयं स्फूर्जत्यनुत्तरम्।।   प्रसन्नैकचित्तं दयासान्द्रमन्त : प्रकामं हितं श्री शिव प्रेष्ट गोत्रम । शिवा द्वैतसिद्धान्त विश्रान्ति क्षत्रम् स्वतन्त्रं भजे सद्गुरुं रामचन्द्रम् ॥१॥ श्री गुरुगीता   नमामि सद्गुरुं शान्तं प्रत्यक्षं शिवरूपिणम्। शिरसा योगपीठस्थं धर्मकामार्थसिद्धये॥१॥   श्रीगुरुं परमानन्दं वन्दाम्यानन्दविग्रहम्। यस्य सन्निधिमात्रेण चिदानन्दायते परम्॥२॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशिलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥३॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन , तस्मै श्रीगुरवे नमः॥४ ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः साक्षात् महेश्व